B 312-10 Kādambarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 312/10
Title: Kādambarī
Dimensions: 28.7 x 13.4 cm x 156 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1445
Remarks:


Reel No. B 312-10 Inventory No. 27821

Title Kādambarī

Author Bāṇabhaṭṭa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.7 x 13.4 cm

Folios 156

Lines per Folio 13–14

Foliation figures in both margins on the verso, in the left under the abbreviation kādaṃbarī kā.

Place of Deposit NAK

Accession No. 1/1445

Manuscript Features

bhārgavam udvahakapolatale ca kā+svakāṃtasvahastalikhitā navamaṃjarīti |

anyāpi kiṃ na khalu bhājanam īdṛśīnāṃ vairī na ced bhavati vepaturaṃrāyaḥ | 1 |

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

gurucar[a]ṇakamebhyo namaḥ ||

rajojuṣe janmani kṣaye schitau

prajānāṃ pralaye tamaḥspṛse |

ajāya sargasthitināśahetave

trayīmayāya triguṇātmane namaḥ || 1 ||

...

kaṭu kvaṇanto maladāyakāḥ khalās tudaṃtyalaṃ baṃdhanaśṛṃkhalā iva ||

manas tu sādhudhvani[bhir] [[pade pade]] haraṃti saṃto maṇīnūpurā iva ||6 || (fol. 1v1–9)

End

tapasvadarśanapunarktvā vapnāsv aparihāsaḥ prāyāmadanaśarapralāpāsvan nāmagrahaṇopāyaśaktyā dūramohāveśā ||  (fol. [1]56v12–13)

Colophon

iti śrīkādaṃbarīkathāyāṃ vāṇaviracitaḥ pūrvaṣaṃḍaḥ samāptaḥ || || saṃ 1723mā⁅rga⁆śiraśudi 11 bhaume likhitaṃ vārāṇasīmadhyo || || samāptaḥ || śrī || (Exp. [1]56v13–14)

Microfilm Details

Reel No. B 312/10

Date of Filming 06-07-1972

Exposures 161

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 06-07-2009

Bibliography